A 619-21 Nṛtyasiddhiyajñavidhi

Manuscript culture infobox

Filmed in: A 619/21
Title: Nṛtyasiddhiyajñavidhi
Dimensions: 34 x 10.5 cm x 89 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/709
Remarks: A 1240/6

Reel No. A 619/21

Inventory No. 48760

Title Kathāpyākhana nṛtyasiddhividhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari (pracalita)

Material Paper (loose)

State incomplete

Size 34.0 x 10.5 cm

Binding Hole

Folios 86

Lines per Folio 8

Foliation figures in the right-hand margin of the veso

Date of Copying NS 815

Place of Copying Bhaktapur

King Jitāmitra Malla

Place of Deposit NAK

Accession No. 1/705

Manuscript Features

folios 42 and 54 are missing.

Excerpts

Beginning

❖ oṃ namaḥ śrīgurave ||
śrīnāṭeśvarāya namaḥ ||

atha nṛtyasiddhividhirllikhyate ||    ||
nṛtyasiddhi hṅathukuhnu adhivāsana karma yāya ||
thaṇḍili uḍḍhā(2)ratu, kumārī sūtra khipota, catuḥsā ceta, bīra kumbha gvarachi 1 vāgbhava, kāmarāja, śaktivīja, kalasa gvara 3 ||
tārapati pyākhana pātra dakosaṃ hmaṃ pratichi (3) 1 dhāre kāya || ekā, plakā, priyaṃgu, śatapuṣpa, akṣata bhūrjjapatra thvate vāsana || (fol. 1v1–3)

Extracts

gvaya chāya || cupe pūjā || paśu tarppaṇa || haṃsa hmaṃ 1 ||    || smaya chāya || kumbhayā kāyāva || tricalu (5) dayake || tekostā biya || tarppaṇa || prītapretā || aṣṭāviṃśati || abhināśo || samaya bhojya || dhunaṅāva jayaṃtikā ||    ||
kalaṃka pūjā yāṅāva choya || dakṣiṇā (6) || ekāneka || ambe pūrvva || svāna kokayāva mālakostā biya ||    || komārī visarjjana || thāyasa choya ||
sākṣi thāya || iti komārārccanavidhi ||    ||
pehnu ma(7)phisyaṃ nāṭeśvarasa pyākhana huyake māla ||    ||
iti pyākhanasiddhividhāna juroṃ ||    ||
samvat 815 kārttika śudi 5 || thvakuhnu || śrīśrīsumati (8) jaya jitāmitramalladevasana dayakā juroṃ || (fol. 87v4–8)

❖ caturthī karuṇa kāya vidhiḥ ||
khovalu dakva māla || gāyanapani sohmaṃ || karuṇa kāra vane cānasa || hṅathvathyaṃ nṛtyaśvarapūjāna yāya || tālapūjā yāya ||
ma(2)ntra ||
oṃ vaṁ viṣṇave tāladharātmane namaḥ ||
karuṇa mūlamantreṇa triyāñjali || (fol. 88r1–2)

End

thvate nakasa pyākhana piṃdāne vidhiḥ ||    ||
daśakathā neyā rividhāna ||
nakasa nāṭēśvarasake ni pū(5)jā yāya ||
hṅathvathyaṃ laṃgasālāsa pyākhana huya māra ||
pyākhana mahurasā || tālana vidhithyaṃ yāya māla ||
thvate dhunaṅāva samaya cepana thiyake || svāna kokā(6)ya ||
āchusa biya || thvate daśakathaṃ neyā vidhiḥ ||    ||
karuṇa kāyā chesa svānake sakalyaṃ ṅoyāva, nadī vaharape ||
thvanali tālapatiṅa padohana pūjā ||
naka(7)sa hṅathvathyaṃ nāṭēśvarasake pūjā ||
hṅathvathyaṃsa karmma khaṅa yāya māla ||
dhūpa dīpa jāpa || stotraḥ ||    ||
tāla bahuli khiṃ pvaṃgā gācheṃ sūtra ādinayā,
tāla(8)pati ācāḍahātoṃ biya, ācāryasyaṃ devaṭoṃ hlāya ||
ghāghara. khaḍi pvaṃho mohonī kaṃda dakva samastaṃ duṃta ||
cupe pūjā || paśu tarppaṇa || samaya dakṣi(89r1)ṇā || citra, siṃdhara sagona, svāna || sākṣi thāya || bhojya yāya || kalaṃka chāya || (fol. 88v4–89r1)

Sub–colophon

iti mohaṇīsādhanakriyā samāptaḥ ||    || (fol. 65v2)

Colophon

thvate kathāpyākhana dayakeyā vidhiḥ samāptaḥ ||    ||
śubhamastu ||    || (fol. 89r1)

Microfilm Details

Reel No. A 619/21

Date of Filming 28-08-1973

Exposures 91

Used Copy Kathmandu

Type of Film positive

Remarks Fols. 20v–21r and 30v–31r are microfilmed double; = A 1240/6

Catalogued by KT/JM

Date 20-06-2005