A 619-21 Nṛtyasiddhiyajñavidhi
Manuscript culture infobox
Filmed in: A 619/21
Title: Nṛtyasiddhiyajñavidhi
Dimensions: 34 x 10.5 cm x 89 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/709
Remarks: A 1240/6
Reel No. A 619/21
Inventory No. 48760
Title Kathāpyākhana nṛtyasiddhividhi
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari (pracalita)
Material Paper (loose)
State incomplete
Size 34.0 x 10.5 cm
Binding Hole
Folios 86
Lines per Folio 8
Foliation figures in the right-hand margin of the veso
Date of Copying NS 815
Place of Copying Bhaktapur
King Jitāmitra Malla
Place of Deposit NAK
Accession No. 1/705
Manuscript Features
folios 42 and 54 are missing.
Excerpts
Beginning
❖ oṃ namaḥ śrīgurave ||
śrīnāṭeśvarāya namaḥ ||
atha nṛtyasiddhividhirllikhyate || ||
nṛtyasiddhi hṅathukuhnu adhivāsana karma yāya ||
thaṇḍili uḍḍhā(2)ratu, kumārī sūtra khipota, catuḥsā ceta, bīra kumbha gvarachi 1 vāgbhava, kāmarāja, śaktivīja, kalasa gvara 3 ||
tārapati pyākhana pātra dakosaṃ hmaṃ pratichi (3) 1 dhāre kāya || ekā, plakā, priyaṃgu, śatapuṣpa, akṣata bhūrjjapatra thvate vāsana || (fol. 1v1–3)
Extracts
gvaya chāya || cupe pūjā || paśu tarppaṇa || haṃsa hmaṃ 1 || || smaya chāya || kumbhayā kāyāva || tricalu (5) dayake || tekostā biya || tarppaṇa || prītapretā || aṣṭāviṃśati || abhināśo || samaya bhojya || dhunaṅāva jayaṃtikā || ||
kalaṃka pūjā yāṅāva choya || dakṣiṇā (6) || ekāneka || ambe pūrvva || svāna kokayāva mālakostā biya || || komārī visarjjana || thāyasa choya ||
sākṣi thāya || iti komārārccanavidhi || ||
pehnu ma(7)phisyaṃ nāṭeśvarasa pyākhana huyake māla || ||
iti pyākhanasiddhividhāna juroṃ || ||
samvat 815 kārttika śudi 5 || thvakuhnu || śrīśrīsumati (8) jaya jitāmitramalladevasana dayakā juroṃ || (fol. 87v4–8)
❖ caturthī karuṇa kāya vidhiḥ ||
khovalu dakva māla || gāyanapani sohmaṃ || karuṇa kāra vane cānasa || hṅathvathyaṃ nṛtyaśvarapūjāna yāya || tālapūjā yāya ||
ma(2)ntra ||
oṃ vaṁ viṣṇave tāladharātmane namaḥ ||
karuṇa mūlamantreṇa triyāñjali || (fol. 88r1–2)
End
thvate nakasa pyākhana piṃdāne vidhiḥ || ||
daśakathā neyā rividhāna ||
nakasa nāṭēśvarasake ni pū(5)jā yāya ||
hṅathvathyaṃ laṃgasālāsa pyākhana huya māra ||
pyākhana mahurasā || tālana vidhithyaṃ yāya māla ||
thvate dhunaṅāva samaya cepana thiyake || svāna kokā(6)ya ||
āchusa biya || thvate daśakathaṃ neyā vidhiḥ || ||
karuṇa kāyā chesa svānake sakalyaṃ ṅoyāva, nadī vaharape ||
thvanali tālapatiṅa padohana pūjā ||
naka(7)sa hṅathvathyaṃ nāṭēśvarasake pūjā ||
hṅathvathyaṃsa karmma khaṅa yāya māla ||
dhūpa dīpa jāpa || stotraḥ || ||
tāla bahuli khiṃ pvaṃgā gācheṃ sūtra ādinayā,
tāla(8)pati ācāḍahātoṃ biya, ācāryasyaṃ devaṭoṃ hlāya ||
ghāghara. khaḍi pvaṃho mohonī kaṃda dakva samastaṃ duṃta ||
cupe pūjā || paśu tarppaṇa || samaya dakṣi(89r1)ṇā || citra, siṃdhara sagona, svāna || sākṣi thāya || bhojya yāya || kalaṃka chāya || (fol. 88v4–89r1)
Sub–colophon
iti mohaṇīsādhanakriyā samāptaḥ || || (fol. 65v2)
Colophon
thvate kathāpyākhana dayakeyā vidhiḥ samāptaḥ || ||
śubhamastu || || (fol. 89r1)
Microfilm Details
Reel No. A 619/21
Date of Filming 28-08-1973
Exposures 91
Used Copy Kathmandu
Type of Film positive
Remarks Fols. 20v–21r and 30v–31r are microfilmed double; = A 1240/6
Catalogued by KT/JM
Date 20-06-2005